top of page

Search
स्वार्थी शृगालः
A panchatantra story illustrating the use of combining basic verbs to create paragraphs in simple present tense. There are 36 verbs which...

Ramgopal Divakar
Jan 20, 20213 min read
82 views
0 comments
मूढः सिंहः चतुरः शशः
Adapted from a Panchatantra Story. This is not a original story of my own एकस्मिन् वने अनेकाः मृगाः वसन्ति स्म | तेषु मृगेषु एकः सिंहः...

Ramgopal Divakar
Jan 20, 20213 min read
24 views
0 comments
अग्रजः गोपालः
Adapted from a story already written in English. This is not a original story of my own एकस्मिन् उटजे एका महिला वसति स्म | तस्याः पुत्रः...

Ramgopal Divakar
Jan 20, 20214 min read
15 views
0 comments
शिबिचक्रवर्तेः त्यागः
This story appearing in the Mahabharata is retold here. पूर्वं शिबि: नाम कश्चन धार्मिकः महाराजः निवसति स्म | सः भूतदयां समाचर्य समग्रां...

Ramgopal Divakar
Jan 13, 20215 min read
101 views
0 comments
चतुरः गणेशः
This story is adapted from a scene in the tamil movie “Thiruvilayadal” and retold in Sanskrit in simple present tense. कैलासगिरे प्रासादे...

Ramgopal Divakar
Jan 3, 20213 min read
30 views
0 comments
महाराज-वानरकथा
This is a popular Panchatantra Story. कस्मिंश्चित् राज्ये एक: नृप: वसति स्म | कश्चन वानरः कार्यमोहः नाम्ना आसीत् | नृपस्य तस्मिन् वानरे...

Ramgopal Divakar
Dec 30, 20202 min read
56 views
0 comments
समयान्तरयात्रा
Adapted from the movie Interstellar and Srimad Bhagavatam where there is time travel and the resulting time dilation द्वापरयुगे अवतीर्णः...

Ramgopal Divakar
Mar 278 min read
101 views
1 comment
अल्पस्य हेतोः बहुहातुम् इच्छन्
Based on true events. एकदा यदा सूर्यः अस्तं गतः तदा भोः वाहनारम्भसमये रूक्षः गर्जनशब्दः श्रूयते इति वदन्ती मम व्याकुलिता भार्या गृहं...

Ramgopal Divakar
Jan 59 min read
73 views
0 comments
रात्रौ विलक्षणं मुखम्
Based on a story by an Indian Author Ruskin Bond - A face in the Dark आलिवरनामा कश्चन आङ्ग्लभारतीयः अध्यापकः कस्याञ्चित् रात्रौ...

Ramgopal Divakar
Dec 8, 20246 min read
124 views
0 comments
त्वम् अर्हः
Adapted from a Whatsapp Forward आसीत् कश्चन अल्पवयस्कः दरिद्रः बालकः | क्षुत्पिपासितः सः कस्मिंश्चित् दिने कञ्चन बौद्धं आश्रमं प्राप्य...

Ramgopal Divakar
Jun 2, 20247 min read
129 views
0 comments
चलद्वृक्षः
Popular in Indian Folklore केरळराज्यस्य कस्मिंश्चित् अरण्यप्रदेशे पर्वतप्रान्ते कश्चन लघुग्रामः आसीत् | तत्र मातापितृविहीनः दरिद्रः बालकः...

Ramgopal Divakar
Dec 24, 20235 min read
156 views
0 comments
मम वाहनम् कीलितम्
कश्चन लोभी लुब्धः वणिक् | एकदा तस्य मित्रेण सह अरण्यप्रदेशे कारयानं चालयन् आसीत् | यद्यपि बहिर्विन्ध्यापर्वतानां दृश्यं रमणीयं, तथापि...

Ramgopal Divakar
Jun 16, 20237 min read
56 views
0 comments
वासुदेवविप्रः
इयं घटना पञ्चदशे षोडशे वा शतके प्रवृत्ता | गौडीयवैष्णवसम्प्रदायस्य चैतन्यचरितामृतः इति प्रसिद्धे ग्रन्थे उल्लिखिता अस्ति |...

Ramgopal Divakar
Mar 6, 20236 min read
186 views
0 comments
वैद्युतशक्तिपिता
The father of Electricity - The is based on true events and majority of the content appeared in Neil Degrasse Tyson’s Cosmos. १७९५ तमे...

Ramgopal Divakar
Jan 23, 20238 min read
127 views
0 comments
चित्रवर्णीयवेणुवादकः
Story of Pied-Piper written in simple sanskrit “हाम्लिन्” नाम कश्चन प्रसिद्धम् नगरम् आसीत् यत्र बहवः जनाः प्रतिवसन्ति स्म | तत्र...

Ramgopal Divakar
May 6, 20226 min read
41 views
0 comments
समयान्तरयात्रा
Adapted from the movie Interstellar and Srimad Bhagavatam where there is time travel and the resulting time dilation द्वापरयुगे अवतीर्णः...

Ramgopal Divakar
Mar 278 min read
101 views
1 comment
अल्पस्य हेतोः बहुहातुम् इच्छन्
Based on true events. एकदा यदा सूर्यः अस्तं गतः तदा भोः वाहनारम्भसमये रूक्षः गर्जनशब्दः श्रूयते इति वदन्ती मम व्याकुलिता भार्या गृहं...

Ramgopal Divakar
Jan 59 min read
73 views
0 comments
Ramgopal Divakar
Mar 278 min read
101
1
Ramgopal Divakar
Jan 59 min read
73
0
Ramgopal Divakar
Dec 8, 20246 min read
124
0
Ramgopal Divakar
Jun 2, 20247 min read
129
0
Ramgopal Divakar
Mar 278 min read
101
1
Ramgopal Divakar
Jan 59 min read
73
0
Ramgopal Divakar
Dec 8, 20246 min read
124
0
Ramgopal Divakar
Jun 2, 20247 min read
129
0
Ramgopal Divakar
Dec 24, 20235 min read
156
0
Ramgopal Divakar
Jun 16, 20237 min read
56
0
समयान्तरयात्रा
Adapted from the movie Interstellar and Srimad Bhagavatam where there is time travel and the resulting time dilation द्वापरयुगे अवतीर्णः...

Ramgopal Divakar
Mar 278 min read
101 views
1 comment
अल्पस्य हेतोः बहुहातुम् इच्छन्
Based on true events. एकदा यदा सूर्यः अस्तं गतः तदा भोः वाहनारम्भसमये रूक्षः गर्जनशब्दः श्रूयते इति वदन्ती मम व्याकुलिता भार्या गृहं...

Ramgopal Divakar
Jan 59 min read
73 views
0 comments
रात्रौ विलक्षणं मुखम्
Based on a story by an Indian Author Ruskin Bond - A face in the Dark आलिवरनामा कश्चन आङ्ग्लभारतीयः अध्यापकः कस्याञ्चित् रात्रौ...

Ramgopal Divakar
Dec 8, 20246 min read
124 views
0 comments
त्वम् अर्हः
Adapted from a Whatsapp Forward आसीत् कश्चन अल्पवयस्कः दरिद्रः बालकः | क्षुत्पिपासितः सः कस्मिंश्चित् दिने कञ्चन बौद्धं आश्रमं प्राप्य...

Ramgopal Divakar
Jun 2, 20247 min read
129 views
0 comments
चलद्वृक्षः
Popular in Indian Folklore केरळराज्यस्य कस्मिंश्चित् अरण्यप्रदेशे पर्वतप्रान्ते कश्चन लघुग्रामः आसीत् | तत्र मातापितृविहीनः दरिद्रः बालकः...

Ramgopal Divakar
Dec 24, 20235 min read
156 views
0 comments
मम वाहनम् कीलितम्
कश्चन लोभी लुब्धः वणिक् | एकदा तस्य मित्रेण सह अरण्यप्रदेशे कारयानं चालयन् आसीत् | यद्यपि बहिर्विन्ध्यापर्वतानां दृश्यं रमणीयं, तथापि...

Ramgopal Divakar
Jun 16, 20237 min read
56 views
0 comments
वासुदेवविप्रः
इयं घटना पञ्चदशे षोडशे वा शतके प्रवृत्ता | गौडीयवैष्णवसम्प्रदायस्य चैतन्यचरितामृतः इति प्रसिद्धे ग्रन्थे उल्लिखिता अस्ति |...

Ramgopal Divakar
Mar 6, 20236 min read
186 views
0 comments
वैद्युतशक्तिपिता
The father of Electricity - The is based on true events and majority of the content appeared in Neil Degrasse Tyson’s Cosmos. १७९५ तमे...

Ramgopal Divakar
Jan 23, 20238 min read
127 views
0 comments
चित्रवर्णीयवेणुवादकः
Story of Pied-Piper written in simple sanskrit “हाम्लिन्” नाम कश्चन प्रसिद्धम् नगरम् आसीत् यत्र बहवः जनाः प्रतिवसन्ति स्म | तत्र...

Ramgopal Divakar
May 6, 20226 min read
41 views
0 comments
आल्बर्ट्-आइनस्टाइन्-महोदय-वाहनाचालकयोः कथा
You can also view it here: https://www.youtube.com/watch?v=3nAkLpV8n1c&list=PLnnFGi5KwfGF89tdSXx7bCLDuUbeQMheL&index=46 शतवर्षेभ्यः...

Ramgopal Divakar
Feb 26, 20224 min read
80 views
1 comment
सन्मित्रलक्षणम्
एकदा द्वयोः देशयोः मध्ये किञ्चन घोरं युद्धं समारब्धम् | बहुभ्यः दिनेभ्यः तदीयाः सैनिकाः विरामं विना अयुध्यन्त | तस्मिन् प्रसङ्गे...

Ramgopal Divakar
Feb 13, 20223 min read
102 views
0 comments
पुत्री कुत्र गता
An incident which happened with my daughter. Is being considered for publication at Sambhashana Sandesha Magazine गत शुक्रवासरे...

Ramgopal Divakar
Feb 13, 20226 min read
42 views
0 comments
वृषभ: नन्दीविशाल:
Adapted from the Jataka Tales. Rewritten in simple Sanskrit. एकदा वराहशर्मन् नाम्ना कश्चन ब्राह्मणः निवसति स्म | कश्चित् श्रेष्ठी...

Ramgopal Divakar
Dec 29, 20216 min read
26 views
0 comments
वानराणां सरोवरराक्षसस्य च कथा
Adapted from the Jataka Tales written in simple sanskrit. Now published by Madras Sanskrit College here: https://www.youtube.com/watch?v=...

Ramgopal Divakar
Sep 11, 20213 min read
37 views
0 comments
मीनविक्रेता-कृष्णफलकं च कथा
Adapted from Amar Chitra Katha’s Tinkle comic कस्मिंश्चित ग्रामे अन्यमोहः नाम कश्चन विक्रेता मीनव्यापारं करोति स्म | समुद्रसमीपे एक:...

Ramgopal Divakar
Apr 10, 20213 min read
50 views
0 comments
नीलशृगाल कथा
The Blue Jackal - Adapted from the Panchatantra. Now published by Madras Sanskrit College - https://www.youtube.com/watch?v=j1etMRDNaII&t...

Ramgopal Divakar
Mar 19, 20214 min read
85 views
2 comments
महान् आसन्दः लोभी मनुष्यः च कथा
Adapted from Amar Chitra Katha Tinkle Comic Book कस्मिंश्चित् प्रदेशे रोमहर्षः नाम एकः वणिक् वसति स्म | वैश्यः सः लोहवस्तूनि विक्रीय धनं...

Ramgopal Divakar
Feb 27, 20214 min read
89 views
0 comments
उद्यानपालक-वानरकथा
This is a popular Jataka Tales Story. Now published at: https://www.youtube.com/watch?v=tIDwuvoXaGA&list=PLnnFGi5KwfGF89tdSXx7bCLDuUbeQMh...

Ramgopal Divakar
Feb 6, 20214 min read
48 views
0 comments
गर्वितः पण्डितः
This is a popular story in Indian folklore. एकदा उत्तरप्रदेशे हरिद्वारपुरे महापूर्णनामकः एकः विप्रः निवसति स्म | पण्डितः सः सर्वान्...

Ramgopal Divakar
Jan 28, 20213 min read
49 views
0 comments
अभग्नाः घटाः
This is a story appearing in Tinkle Amar Chitra Katha comic retold here in simple Sanskrit. Also published by Madras Sanskrit College...

Ramgopal Divakar
Jan 20, 20213 min read
75 views
0 comments
स्वार्थी शृगालः
A panchatantra story illustrating the use of combining basic verbs to create paragraphs in simple present tense. There are 36 verbs which...

Ramgopal Divakar
Jan 20, 20213 min read
82 views
0 comments
मूढः सिंहः चतुरः शशः
Adapted from a Panchatantra Story. This is not a original story of my own एकस्मिन् वने अनेकाः मृगाः वसन्ति स्म | तेषु मृगेषु एकः सिंहः...

Ramgopal Divakar
Jan 20, 20213 min read
24 views
0 comments
अग्रजः गोपालः
Adapted from a story already written in English. This is not a original story of my own एकस्मिन् उटजे एका महिला वसति स्म | तस्याः पुत्रः...

Ramgopal Divakar
Jan 20, 20214 min read
15 views
0 comments
शिबिचक्रवर्तेः त्यागः
This story appearing in the Mahabharata is retold here. पूर्वं शिबि: नाम कश्चन धार्मिकः महाराजः निवसति स्म | सः भूतदयां समाचर्य समग्रां...

Ramgopal Divakar
Jan 13, 20215 min read
101 views
0 comments
चतुरः गणेशः
This story is adapted from a scene in the tamil movie “Thiruvilayadal” and retold in Sanskrit in simple present tense. कैलासगिरे प्रासादे...

Ramgopal Divakar
Jan 3, 20213 min read
30 views
0 comments
महाराज-वानरकथा
This is a popular Panchatantra Story. कस्मिंश्चित् राज्ये एक: नृप: वसति स्म | कश्चन वानरः कार्यमोहः नाम्ना आसीत् | नृपस्य तस्मिन् वानरे...

Ramgopal Divakar
Dec 30, 20202 min read
56 views
0 comments
समयान्तरयात्रा
Adapted from the movie Interstellar and Srimad Bhagavatam where there is time travel and the resulting time dilation द्वापरयुगे अवतीर्णः...

Ramgopal Divakar
Mar 278 min read
101 views
1 comment
अल्पस्य हेतोः बहुहातुम् इच्छन्
Based on true events. एकदा यदा सूर्यः अस्तं गतः तदा भोः वाहनारम्भसमये रूक्षः गर्जनशब्दः श्रूयते इति वदन्ती मम व्याकुलिता भार्या गृहं...

Ramgopal Divakar
Jan 59 min read
73 views
0 comments
रात्रौ विलक्षणं मुखम्
Based on a story by an Indian Author Ruskin Bond - A face in the Dark आलिवरनामा कश्चन आङ्ग्लभारतीयः अध्यापकः कस्याञ्चित् रात्रौ...

Ramgopal Divakar
Dec 8, 20246 min read
124 views
0 comments
त्वम् अर्हः
Adapted from a Whatsapp Forward आसीत् कश्चन अल्पवयस्कः दरिद्रः बालकः | क्षुत्पिपासितः सः कस्मिंश्चित् दिने कञ्चन बौद्धं आश्रमं प्राप्य...

Ramgopal Divakar
Jun 2, 20247 min read
129 views
0 comments
चलद्वृक्षः
Popular in Indian Folklore केरळराज्यस्य कस्मिंश्चित् अरण्यप्रदेशे पर्वतप्रान्ते कश्चन लघुग्रामः आसीत् | तत्र मातापितृविहीनः दरिद्रः बालकः...

Ramgopal Divakar
Dec 24, 20235 min read
156 views
0 comments
मम वाहनम् कीलितम्
कश्चन लोभी लुब्धः वणिक् | एकदा तस्य मित्रेण सह अरण्यप्रदेशे कारयानं चालयन् आसीत् | यद्यपि बहिर्विन्ध्यापर्वतानां दृश्यं रमणीयं, तथापि...

Ramgopal Divakar
Jun 16, 20237 min read
56 views
0 comments
वासुदेवविप्रः
इयं घटना पञ्चदशे षोडशे वा शतके प्रवृत्ता | गौडीयवैष्णवसम्प्रदायस्य चैतन्यचरितामृतः इति प्रसिद्धे ग्रन्थे उल्लिखिता अस्ति |...

Ramgopal Divakar
Mar 6, 20236 min read
186 views
0 comments
वैद्युतशक्तिपिता
The father of Electricity - The is based on true events and majority of the content appeared in Neil Degrasse Tyson’s Cosmos. १७९५ तमे...

Ramgopal Divakar
Jan 23, 20238 min read
127 views
0 comments
चित्रवर्णीयवेणुवादकः
Story of Pied-Piper written in simple sanskrit “हाम्लिन्” नाम कश्चन प्रसिद्धम् नगरम् आसीत् यत्र बहवः जनाः प्रतिवसन्ति स्म | तत्र...

Ramgopal Divakar
May 6, 20226 min read
41 views
0 comments
आल्बर्ट्-आइनस्टाइन्-महोदय-वाहनाचालकयोः कथा
You can also view it here: https://www.youtube.com/watch?v=3nAkLpV8n1c&list=PLnnFGi5KwfGF89tdSXx7bCLDuUbeQMheL&index=46 शतवर्षेभ्यः...

Ramgopal Divakar
Feb 26, 20224 min read
80 views
1 comment
सन्मित्रलक्षणम्
एकदा द्वयोः देशयोः मध्ये किञ्चन घोरं युद्धं समारब्धम् | बहुभ्यः दिनेभ्यः तदीयाः सैनिकाः विरामं विना अयुध्यन्त | तस्मिन् प्रसङ्गे...

Ramgopal Divakar
Feb 13, 20223 min read
102 views
0 comments
पुत्री कुत्र गता
An incident which happened with my daughter. Is being considered for publication at Sambhashana Sandesha Magazine गत शुक्रवासरे...

Ramgopal Divakar
Feb 13, 20226 min read
42 views
0 comments
वृषभ: नन्दीविशाल:
Adapted from the Jataka Tales. Rewritten in simple Sanskrit. एकदा वराहशर्मन् नाम्ना कश्चन ब्राह्मणः निवसति स्म | कश्चित् श्रेष्ठी...

Ramgopal Divakar
Dec 29, 20216 min read
26 views
0 comments
वानराणां सरोवरराक्षसस्य च कथा
Adapted from the Jataka Tales written in simple sanskrit. Now published by Madras Sanskrit College here: https://www.youtube.com/watch?v=...

Ramgopal Divakar
Sep 11, 20213 min read
37 views
0 comments
मीनविक्रेता-कृष्णफलकं च कथा
Adapted from Amar Chitra Katha’s Tinkle comic कस्मिंश्चित ग्रामे अन्यमोहः नाम कश्चन विक्रेता मीनव्यापारं करोति स्म | समुद्रसमीपे एक:...

Ramgopal Divakar
Apr 10, 20213 min read
50 views
0 comments
नीलशृगाल कथा
The Blue Jackal - Adapted from the Panchatantra. Now published by Madras Sanskrit College - https://www.youtube.com/watch?v=j1etMRDNaII&t...

Ramgopal Divakar
Mar 19, 20214 min read
85 views
2 comments
महान् आसन्दः लोभी मनुष्यः च कथा
Adapted from Amar Chitra Katha Tinkle Comic Book कस्मिंश्चित् प्रदेशे रोमहर्षः नाम एकः वणिक् वसति स्म | वैश्यः सः लोहवस्तूनि विक्रीय धनं...

Ramgopal Divakar
Feb 27, 20214 min read
89 views
0 comments
उद्यानपालक-वानरकथा
This is a popular Jataka Tales Story. Now published at: https://www.youtube.com/watch?v=tIDwuvoXaGA&list=PLnnFGi5KwfGF89tdSXx7bCLDuUbeQMh...

Ramgopal Divakar
Feb 6, 20214 min read
48 views
0 comments
गर्वितः पण्डितः
This is a popular story in Indian folklore. एकदा उत्तरप्रदेशे हरिद्वारपुरे महापूर्णनामकः एकः विप्रः निवसति स्म | पण्डितः सः सर्वान्...

Ramgopal Divakar
Jan 28, 20213 min read
49 views
0 comments
अभग्नाः घटाः
This is a story appearing in Tinkle Amar Chitra Katha comic retold here in simple Sanskrit. Also published by Madras Sanskrit College...

Ramgopal Divakar
Jan 20, 20213 min read
75 views
0 comments
स्वार्थी शृगालः
A panchatantra story illustrating the use of combining basic verbs to create paragraphs in simple present tense. There are 36 verbs which...

Ramgopal Divakar
Jan 20, 20213 min read
82 views
0 comments
मूढः सिंहः चतुरः शशः
Adapted from a Panchatantra Story. This is not a original story of my own एकस्मिन् वने अनेकाः मृगाः वसन्ति स्म | तेषु मृगेषु एकः सिंहः...

Ramgopal Divakar
Jan 20, 20213 min read
24 views
0 comments
अग्रजः गोपालः
Adapted from a story already written in English. This is not a original story of my own एकस्मिन् उटजे एका महिला वसति स्म | तस्याः पुत्रः...

Ramgopal Divakar
Jan 20, 20214 min read
15 views
0 comments
शिबिचक्रवर्तेः त्यागः
This story appearing in the Mahabharata is retold here. पूर्वं शिबि: नाम कश्चन धार्मिकः महाराजः निवसति स्म | सः भूतदयां समाचर्य समग्रां...

Ramgopal Divakar
Jan 13, 20215 min read
101 views
0 comments
चतुरः गणेशः
This story is adapted from a scene in the tamil movie “Thiruvilayadal” and retold in Sanskrit in simple present tense. कैलासगिरे प्रासादे...

Ramgopal Divakar
Jan 3, 20213 min read
30 views
0 comments
महाराज-वानरकथा
This is a popular Panchatantra Story. कस्मिंश्चित् राज्ये एक: नृप: वसति स्म | कश्चन वानरः कार्यमोहः नाम्ना आसीत् | नृपस्य तस्मिन् वानरे...

Ramgopal Divakar
Dec 30, 20202 min read
56 views
0 comments
bottom of page